चन्द्रलेखाn xP NQq Zz1s
चन्द्रलेखा।
प्रतिचरणम् अक्षरसङ्ख्या 15
म्रौ म्यौ यान्तौ भवेतां सप्ताष्टकैश्चन्द्रलेखा।- केदारभट्टकृत- वृत्तरत्नाकर:३.८७
ऽऽऽ ऽ।ऽ ऽऽऽ ।ऽऽ ।ऽऽ
म र म य य।
यति: सप्तभि: अष्टभि:च।
उदाहरणम् - धर्मग्लानिर्भवेद्वाधर्मोन्नति: स्याद्यदात्र, भूतेशोऽहं सृजाम्यात्मानं स्वमायाबलेन। साधुत्राणं विधातुं दुष्टप्रणाशं तथैव, कर्तुं धर्मप्रतिष्ठां कालेषु सर्वेषु पार्थ॥
सम्बद्धाः लेखाः[सम्पादयतु]
- छन्दः
- छन्दश्शास्त्रम्
- छन्दांसि
- संस्कृतम्